Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhad vayo hi bhānave 'rcā devāyāgnaye / (1.1) Par.?
bṛhat
ac.s.n.
vayas
ac.s.n.
hi
indecl.
bhānu
d.s.m.
arc
2. sg., Pre. imp.
root
deva
d.s.m.
∞ agni,
d.s.m.
→ dhā (1.2) [acl:rel]
yam mitraṃ na praśastibhir martāso dadhire puraḥ // (1.2) Par.?
yad
ac.s.m.
mitra
ac.s.m.
na
indecl.
praśasti
i.p.f.
marta
n.p.m.
dhā
3. pl., Perf.
← agni (1.1) [acl]
puras.
indecl.
sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ / (2.1) Par.?
vi havyam agnir ānuṣag bhago na vāram ṛṇvati // (2.2) Par.?
asya stome maghonaḥ sakhye vṛddhaśociṣaḥ / (3.1) Par.?
viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ // (3.2) Par.?
adhā hy agna eṣāṃ suvīryasya maṃhanā / (4.1) Par.?
tam id yahvaṃ na rodasī pari śravo babhūvatuḥ // (4.2) Par.?
nū na ehi vāryam agne gṛṇāna ā bhara / (5.1) Par.?
ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe // (5.2) Par.?
Duration=0.020014047622681 secs.