UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11325
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāya sāma gāyata viprāya bṛhate bṛhat / (1.1)
Par.?
dharmakṛte vipaścite panasyave // (1.2)
Par.?
tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ / (2.1)
Par.?
viśvakarmā viśvadevo mahāṁ asi // (2.2)
Par.?
vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ / (3.1)
Par.?
devās ta indra sakhyāya yemire // (3.2)
Par.?
endra no gadhi priyaḥ satrājid agohyaḥ / (4.1)
Par.?
girir na viśvatas pṛthuḥ patir divaḥ // (4.2)
Par.?
abhi hi satya somapā ubhe babhūtha rodasī / (5.1)
Par.?
indrāsi sunvato vṛdhaḥ patir divaḥ // (5.2)
Par.?
tvaṃ hi śaśvatīnām indra dartā purām asi / (6.1)
Par.?
hantā dasyor manor vṛdhaḥ patir divaḥ // (6.2)
Par.?
adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe / (7.1) Par.?
udeva yanta udabhiḥ // (7.2)
Par.?
vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi / (8.1)
Par.?
vāvṛdhvāṃsaṃ cid adrivo dive dive // (8.2)
Par.?
yuñjanti harī iṣirasya gāthayorau ratha uruyuge / (9.1)
Par.?
indravāhā vacoyujā // (9.2)
Par.?
tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe / (10.1)
Par.?
ā vīram pṛtanāṣaham // (10.2)
Par.?
tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha / (11.1)
Par.?
adhā te sumnam īmahe // (11.2)
Par.?
tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato / (12.1)
Par.?
sa no rāsva suvīryam // (12.2)
Par.?
Duration=0.25278210639954 secs.