Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye / (1.1) Par.?
yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate // (1.2) Par.?
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ / (2.1) Par.?
girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ // (2.2) Par.?
yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ / (3.1) Par.?
yat
indecl.
īṃ
indecl.
su
PPP, n.p.m.
indu
n.p.m.
abhi
indecl.
priya
ac.s.m.
mad,
3. pl., is-aor.
← dhā (3.2) [advcl]
āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe // (3.2) Par.?
ap
n.p.f.
na
indecl.
dhā
3. sg., Aor. pass.
root
→ mad (3.1) [advcl:temp]
savana
n.s.n.
mad
g.s.a.
ā
indecl.
vasu
v.s.m.
dughā
n.p.f.
iva
indecl.
∞ upa
indecl.
dāś.
Perf., d.s.m.
anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ / (4.1) Par.?
ā tvā vaso havamānāsa indava upa stotreṣu dadhire // (4.2) Par.?
ā naḥ some svadhvara iyāno atyo na tośate / (5.1) Par.?
ā
indecl.
mad
g.p.a.
soma
l.s.m.
→ svad (5.2) [acl:rel]
su
indecl.
∞ adhvara
l.s.m.
ī
Pre. ind., n.s.m.
atya
n.s.m.
na
indecl.
tuś,
3. sg., Pre. ind.
root
yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam // (5.2) Par.?
yad
ac.s.m.
tvad
d.s.a.
svadāvan
v.s.m.
svad
3. pl., Pre. ind.
← soma (5.1) [acl]
gūrti.
n.p.f.
paura
l.s.m.
chanday
2. sg., Pre. ind.
root
hava.
ac.s.m.
pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ / (6.1) Par.?
udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe // (6.2) Par.?
yaddha nūnam parāvati yad vā pṛthivyāṃ divi / (7.1) Par.?
yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi // (7.2) Par.?
rathirāso harayo ye te asridha ojo vātasya piprati / (8.1) Par.?
yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase // (8.2) Par.?
etāvatas te vaso vidyāma śūra navyasaḥ / (9.1) Par.?
etāvat
g.s.n.
tvad
g.s.a.
vasu
v.s.m.
vid
1. pl., Pre. opt.
root
→ prāv (9.2) [advcl:manner]
śūra
v.s.m.
navyas,
g.s.n.
yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje // (9.2) Par.?
yathā
indecl.
prāv
2. sg., Impf.
← vid (9.1) [advcl]
etaśa
ac.s.m.
kṛtvya
l.s.n.
dhana,
l.s.n.
yathā
indecl.
vaśa
ac.s.m.
daśavraja,
l.s.m.
yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi / (10.1) Par.?
yathā
indecl.
kaṇva
l.s.m.
→ siṣās (10.2) [conj]
← gotra (10.2) [advcl]
maghavan
v.s.m.
medha
l.s.m.
adhvara
l.s.m.
damūnas,
l.s.m.
yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam // (10.2) Par.?
yathā
indecl.
gośarya
l.s.m.
siṣās
2. sg., Impf.
← kaṇva (10.1) [conj]
adrivat,
v.s.m.
mad
l.s.a.
gotra
ac.s.n.
root
→ kaṇva (10.1) [advcl]
hari
comp.
∞ śrī.
ac.s.n.
Duration=0.26155686378479 secs.