UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11247
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye / (1.1)
Par.?
yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate // (1.2)
Par.?
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ / (2.1)
Par.?
girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ // (2.2)
Par.?
yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ / (3.1) Par.?
āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe // (3.2)
Par.?
anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ / (4.1)
Par.?
ā tvā vaso havamānāsa indava upa stotreṣu dadhire // (4.2)
Par.?
ā naḥ some svadhvara iyāno atyo na tośate / (5.1)
Par.?
yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam // (5.2)
Par.?
pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ / (6.1)
Par.?
udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe // (6.2)
Par.?
yaddha nūnam parāvati yad vā pṛthivyāṃ divi / (7.1)
Par.?
yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi // (7.2)
Par.?
rathirāso harayo ye te asridha ojo vātasya piprati / (8.1)
Par.?
yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase // (8.2)
Par.?
etāvatas te vaso vidyāma śūra navyasaḥ / (9.1)
Par.?
yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje // (9.2)
Par.?
yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi / (10.1)
Par.?
yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam // (10.2)
Par.?
Duration=0.26155686378479 secs.