UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11327
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt / (1.1)
Par.?
yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi // (1.2)
Par.?
dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ / (2.1)
Par.?
asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri // (2.2)
Par.?
pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti / (3.1)
Par.?
nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma // (3.2)
Par.?
ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā / (4.1) Par.?
ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi // (4.2)
Par.?
ā yan mā venā aruhann
ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe / (5.1)
Par.?
manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ // (5.2)
Par.?
viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate / (6.1)
Par.?
pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave // (6.2)
Par.?
pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt / (7.1)
Par.?
ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat // (7.2)
Par.?
manojavā
ayamāna āyasīm atarat puram / (8.1)
Par.?
divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat // (8.2)
Par.?
samudre antaḥ śayata udnā vajro abhīvṛtaḥ / (9.1)
Par.?
bharanty asmai saṃyataḥ puraḥprasravaṇā balim // (9.2)
Par.?
yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā / (10.1)
Par.?
catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma // (10.2)
Par.?
devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti / (11.1)
Par.?
sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu // (11.2)
Par.?
sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe / (12.1)
Par.?
hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ // (12.2)
Par.?
Duration=0.19137692451477 secs.