UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11248
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathā manau sāṃvaraṇau somam indrāpibaḥ sutam / (1.1)
Par.?
nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā // (1.2)
Par.?
pārṣadvāṇaḥ praskaṇvaṃ sam asādayacchayānaṃ jivrim uddhitam / (2.1)
Par.?
sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ // (2.2)
Par.?
ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ / (3.1)
Par.?
indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase // (3.2)
Par.?
yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade / (4.1)
Par.?
sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam // (4.2)
Par.?
yo no dātā vasūnām indraṃ taṃ hūmahe vayam / (5.1)
Par.?
vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje // (5.2)
Par.?
yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute / (6.1)
Par.?
taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe // (6.2)
Par.?
kadācana starīr asi nendra saścasi dāśuṣe / (7.1)
Par.?
upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate // (7.2)
Par.?
pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan / (8.1) Par.?
yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ // (8.2)
Par.?
yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ / (9.1)
Par.?
tiraś cid arye ruśame
parīravi tubhyet so ajyate rayiḥ // (9.2)
Par.?
turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ / (10.1)
Par.?
asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ // (10.2)
Par.?
Duration=0.23037791252136 secs.