Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā manau sāṃvaraṇau somam indrāpibaḥ sutam / (1.1) Par.?
yathā
indecl.
manu
l.s.m.
soma
ac.s.m.
indra
v.s.m.
∞ 
2. sg., Impf.
→ nīpātithi (1.2) [conj:loc]
→ medhyātithi (1.2) [conj:loc]
→ maghavan (1.2) [vocative:loc]
← puṣṭigu (1.2) [advcl]
su
PPP, ac.s.m.
nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā // (1.2) Par.?
nīpātithi
l.s.m.
← pā (1.1) [conj]
maghavan
v.s.m.
← pā (1.1) [vocative]
medhyātithi
l.s.m.
← pā (1.1) [conj]
puṣṭigu
l.s.m.
root
→ pā (1.1) [advcl:manner]
sacā,
indecl.
pārṣadvāṇaḥ praskaṇvaṃ sam asādayacchayānaṃ jivrim uddhitam / (2.1) Par.?
sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ // (2.2) Par.?
ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ / (3.1) Par.?
indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase // (3.2) Par.?
yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade / (4.1) Par.?
sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam // (4.2) Par.?
yo no dātā vasūnām indraṃ taṃ hūmahe vayam / (5.1) Par.?
vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje // (5.2) Par.?
yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute / (6.1) Par.?
taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe // (6.2) Par.?
kadācana starīr asi nendra saścasi dāśuṣe / (7.1) Par.?
upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate // (7.2) Par.?
pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan / (8.1) Par.?
yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ // (8.2) Par.?
yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ / (9.1) Par.?
tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ // (9.2) Par.?
turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ / (10.1) Par.?
asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ // (10.2) Par.?
Duration=0.23037791252136 secs.