Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acchā vo agnim avase devaṃ gāsi sa no vasuḥ / (1.1) Par.?
rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ // (1.2) Par.?
sa hi satyo yam pūrve cid devāsaś cid yam īdhire / (2.1) Par.?
hotāram mandrajihvam it sudītibhir vibhāvasum // (2.2) Par.?
sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā / (3.1) Par.?
agne rāyo didīhi naḥ suvṛktibhir vareṇya // (3.2) Par.?
agnir deveṣu rājaty agnir marteṣv āviśan / (4.1) Par.?
agnir no havyavāhano 'gniṃ dhībhiḥ saparyata // (4.2) Par.?
agnis tuviśravastamaṃ tuvibrahmāṇam uttamam / (5.1) Par.?
atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe // (5.2) Par.?
agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ / (6.1) Par.?
agnir atyaṃ raghuṣyadaṃ jetāram aparājitam // (6.2) Par.?
yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso / (7.1) Par.?
mahiṣīva tvad rayis tvad vājā ud īrate // (7.2) Par.?
tava dyumanto arcayo grāvevocyate bṛhat / (8.1) Par.?
tvad
g.s.a.
dyumat
n.p.m.
root
arci.
n.p.m.
grāvan
n.s.m.
∞ iva
indecl.
∞ vac
3. sg., Ind. pass.
root
→ ṛch (8.2) [conj]
bṛhat.
ac.s.n.
uto te tanyatur yathā svāno arta tmanā divaḥ // (8.2) Par.?
uta
indecl.
∞ u
indecl.
tvad
g.s.a.
tanyatu
n.s.m.
yathā
indecl.
svāna
n.s.m.
ṛch
3. sg., Aor. inj.
← vac (8.1) [conj]
tman
i.s.m.
div.
ab.s.m.
evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima / (9.1) Par.?
sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ // (9.2) Par.?
Duration=0.030410051345825 secs.