Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 11331
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adarśi gātuvittamo yasmin vratāny ādadhuḥ / (1.1) Par.?
upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ // (1.2) Par.?
pra daivodāso agnir devāṁ acchā na majmanā / (2.1) Par.?
anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi // (2.2) Par.?
yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ / (3.1) Par.?
sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata // (3.2) Par.?
pra yaṃ rāye ninīṣasi marto yas te vaso dāśat / (4.1) Par.?
sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam // (4.2) Par.?
sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ / (5.1) Par.?
tve devatrā sadā purūvaso viśvā vāmāni dhīmahi // (5.2) Par.?
yo viśvā dayate vasu hotā mandro janānām / (6.1) Par.?
madhor na pātrā prathamāny asmai pra stomā yanty agnaye // (6.2) Par.?
aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ / (7.1) Par.?
ubhe toke tanaye dasma viśpate parṣi rādho maghonām // (7.2) Par.?
pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe / (8.1) Par.?
upastutāso agnaye // (8.2) Par.?
ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ / (9.1) Par.?
kuvin no asya sumatir navīyasy acchā vājebhir āgamat // (9.2) Par.?
preṣṭham u priyāṇāṃ stuhy āsāvātithim / (10.1) Par.?
agniṃ rathānāṃ yamam // (10.2) Par.?
uditā yo niditā veditā vasv ā yajñiyo vavartati / (11.1) Par.?
duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ // (11.2) Par.?
mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ / (12.1) Par.?
yaḥ suhotā svadhvaraḥ // (12.2) Par.?
mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ / (13.1) Par.?
kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ // (13.2) Par.?
āgne yāhi marutsakhā rudrebhiḥ somapītaye / (14.1) Par.?
sobharyā upa suṣṭutim mādayasva svarṇare // (14.2) Par.?
Duration=0.2471878528595 secs.