Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
try aryamā manuṣo devatātā trī rocanā divyā dhārayanta / (1.1) Par.?
arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ // (1.2) Par.?
anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya / (2.1) Par.?
ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u // (2.2) Par.?
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ / (3.1) Par.?
taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya // (3.2) Par.?
ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ / (4.1) Par.?
jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han // (4.2) Par.?
adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam / (5.1) Par.?
yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ // (5.2) Par.?
nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat / (6.1) Par.?
arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām // (6.2) Par.?
sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni / (7.1) Par.?
sakhi
n.s.m.
sakhi
d.s.m.
pac
3. sg., Impf.
root
tūya
ac.s.n.
agni
n.s.m.
idam
g.s.m.
kratu
i.s.m.
mahiṣa
ac.p.m.
tri
ac.p.n.
śata.
ac.p.n.
trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam // (7.2) Par.?
tri
ac.p.n.
sākam
indecl.
indra
n.s.m.
manus
g.s.m.
saras
ac.p.n.
su
PPP, ac.s.m.

3. sg., Pre. inj.
root
vṛtra
comp.
∞ hatya
d.s.n.
soma.
ac.s.m.
trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ / (8.1) Par.?
kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna // (8.2) Par.?
uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ / (9.1) Par.?
vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam // (9.2) Par.?
prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ / (10.1) Par.?
anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ // (10.2) Par.?
stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum / (11.1) Par.?
ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya // (11.2) Par.?
navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ / (12.1) Par.?
gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran // (12.2) Par.?
katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha / (13.1) Par.?
yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma // (13.2) Par.?
etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa / (14.1) Par.?
yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ // (14.2) Par.?
indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma / (15.1) Par.?
indra
v.s.m.
brahman
ac.p.n.
kṛ
Ind. pass., ac.p.n.
juṣ,
2. sg., Pre. imp.
root
yad
ac.p.n.
tvad
d.s.a.
navya
ac.p.n.
kṛ.
1. pl., root aor.
vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam // (15.2) Par.?
vastra
ac.p.n.
∞ iva
indecl.
bhadra
ac.p.n.
su
indecl.
∞ kṛ
PPP, ac.p.n.
vasūyu
n.s.m.
ratha
ac.s.m.
na
indecl.
dhīra
n.s.m.
su
indecl.
∞ apas
n.s.m.
takṣ.
1. sg., Impf.
root
Duration=0.06489896774292 secs.