Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 11265
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe / (1.1) Par.?
ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade // (1.2) Par.?
acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare / (2.1) Par.?
ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam // (2.2) Par.?
agne kavir vedhā asi hotā pāvaka yakṣyaḥ / (3.1) Par.?
mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ // (3.2) Par.?
adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye / (4.1) Par.?
abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ // (4.2) Par.?
tvam it saprathā asy agne trātar ṛtas kaviḥ / (5.1) Par.?
tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ // (5.2) Par.?
śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi / (6.1) Par.?
devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ // (6.2) Par.?
yathā cid vṛddham atasam agne saṃjūrvasi kṣami / (7.1) Par.?
evā daha mitramaho yo asmadhrug durmanmā kaś ca venati // (7.2) Par.?
mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ / (8.1) Par.?
asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ // (8.2) Par.?
pāhi no agna ekayā pāhy uta dvitīyayā / (9.1) Par.?
pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso // (9.2) Par.?
pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va / (10.1) Par.?
tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe // (10.2) Par.?
ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam / (11.1) Par.?
rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram // (11.2) Par.?
yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ / (12.1) Par.?
sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ // (12.2) Par.?
śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat / (13.1) Par.?
tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ // (13.2) Par.?
nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase / (14.1) Par.?
sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru // (14.2) Par.?
śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate / (15.1) Par.?
atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi // (15.2) Par.?
sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam / (16.1) Par.?
bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati // (16.2) Par.?
agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ / (17.1) Par.?
agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām // (17.2) Par.?
ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā / (18.1) Par.?
iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye // (18.2) Par.?
agne jaritar viśpatis tepāno deva rakṣasaḥ / (19.1) Par.?
aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ // (19.2) Par.?
mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām / (20.1) Par.?
parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ // (20.2) Par.?
Duration=0.36138987541199 secs.