UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10688
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pavasva devavīr ati pavitraṃ soma raṃhyā / (1.1)
Par.?
indram indo vṛṣā viśa // (1.2)
Par.?
ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ / (2.1)
Par.?
ā yoniṃ dharṇasiḥ sadaḥ // (2.2)
Par.?
adhukṣata priyam madhu dhārā sutasya vedhasaḥ / (3.1)
Par.?
apo vasiṣṭa sukratuḥ // (3.2)
Par.?
mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ / (4.1) Par.?
yad gobhir vāsayiṣyase // (4.2)
Par.?
samudro apsu māmṛje viṣṭambho dharuṇo divaḥ / (5.1)
Par.?
somaḥ pavitre asmayuḥ // (5.2)
Par.?
acikradad vṛṣā harir mahān mitro na darśataḥ / (6.1)
Par.?
saṃ sūryeṇa rocate // (6.2)
Par.?
giras ta inda ojasā marmṛjyante apasyuvaḥ / (7.1)
Par.?
yābhir madāya śumbhase // (7.2)
Par.?
taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe / (8.1)
Par.?
tava praśastayo mahīḥ // (8.2)
Par.?
asmabhyam indav indrayur madhvaḥ pavasva dhārayā / (9.1)
Par.?
parjanyo vṛṣṭimāṁ iva // (9.2)
Par.?
goṣā indo nṛṣā asy aśvasā vājasā uta / (10.1)
Par.?
ātmā yajñasya pūrvyaḥ // (10.2)
Par.?
Duration=0.20380592346191 secs.