UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9798
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhadraṃ no api vātaya mano dakṣam uta kratum / (1.1)
Par.?
adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase // (1.2)
Par.?
hṛdispṛśas ta āsate viśveṣu soma dhāmasu / (2.1)
Par.?
adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase // (2.2)
Par.?
uta vratāni soma te prāham mināmi pākyā / (3.1)
Par.?
adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase // (3.2)
Par.?
sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva / (4.1)
Par.?
kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase // (4.2)
Par.?
tava tye soma śaktibhir nikāmāso vy
ṛṇvire / (5.1)
Par.?
gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase // (5.2)
Par.?
paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat / (6.1)
Par.?
samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase // (6.2)
Par.?
tvaṃ naḥ soma viśvato gopā adābhyo bhava / (7.1)
Par.?
sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase // (7.2)
Par.?
tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi / (8.1)
Par.?
kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase // (8.2)
Par.?
tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā / (9.1)
Par.?
yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase // (9.2) Par.?
ayaṃ gha sa turo mada indrasya vardhata priyaḥ / (10.1)
Par.?
ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase // (10.2)
Par.?
ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ / (11.1)
Par.?
ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase // (11.2)
Par.?
Duration=0.12523508071899 secs.