Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ / (1.1) Par.?
mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han // (1.2) Par.?
tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin / (2.1) Par.?
ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ // (2.2) Par.?
tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ / (3.1) Par.?
ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān // (3.2) Par.?
tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām / (4.1) Par.?
vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam // (4.2) Par.?
tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma / (5.1) Par.?
yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ // (5.2) Par.?
tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam / (6.1) Par.?
taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna // (6.2) Par.?
ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam / (7.1) Par.?
yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra // (7.2) Par.?
tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ / (8.1) Par.?
apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam // (8.2) Par.?
ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ / (9.1) Par.?
ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte // (9.2) Par.?
ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme / (10.1) Par.?
saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta // (10.2) Par.?
ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu / (11.1) Par.?
tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram // (11.2) Par.?
evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi / (12.1) Par.?
kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra // (12.2) Par.?
Duration=0.052074909210205 secs.