Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān / (1.1) Par.?
yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa // (1.2) Par.?
sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ / (2.1) Par.?
itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān // (2.2) Par.?
na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan / (3.1) Par.?
tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ // (3.2) Par.?
purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan / (4.1) Par.?
tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit // (4.2) Par.?
vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ / (5.1) Par.?
āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ // (5.2) Par.?
papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ / (6.1) Par.?
sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam // (6.2) Par.?
evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn / (7.1) Par.?
uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ // (7.2) Par.?
uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ / (8.1) Par.?
vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce // (8.2) Par.?
uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau / (9.1) Par.?
sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat // (9.2) Par.?
uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ / (10.1) Par.?
uta
indecl.
tya
n.p.m.
mad
ac.s.a.
dhvanya
g.s.m.
juṣ
PPP, n.p.m.
root
su
indecl.
∞ ruc
n.p.m.
yat
root aor., n.p.m.
mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman // (10.2) Par.?
mahan
i.s.n.
rai
g.s.m.
ṛṣi
g.s.m.
vraja
ac.s.m.
na
indecl.
go
n.p.m.
prayam
PPP, n.p.m.
api
indecl.
gam.
3. pl., Aor. inj.
root
Duration=0.077715873718262 secs.