UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Pūṣan
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9799
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra hy acchā manīṣā spārhā yanti niyutaḥ / (1.1)
Par.?
pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ // (1.2)
Par.?
yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ / (2.1)
Par.?
vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām // (2.2)
Par.?
sa veda suṣṭutīnām indur na pūṣā vṛṣā / (3.1)
Par.?
abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati // (3.2)
Par.?
maṃsīmahi tvā vayam asmākaṃ deva pūṣan / (4.1)
Par.?
matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam // (4.2)
Par.?
pratyardhir yajñānām aśvahayo rathānām / (5.1)
Par.?
ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ // (5.2)
Par.?
ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca / (6.1)
Par.?
vāsovāyo 'vīnām ā vāsāṃsi marmṛjat // (6.2)
Par.?
ino vājānām patir inaḥ puṣṭīnāṃ sakhā / (7.1)
Par.?
pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ // (7.2)
Par.?
ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ / (8.1)
Par.?
viśvasyārthinaḥ sakhā sanojā anapacyutaḥ // (8.2)
Par.?
asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ / (9.1) Par.?
bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavaddhavam // (9.2)
Par.?
Duration=0.10582613945007 secs.