Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara / (1.1) Par.?
asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram // (1.2) Par.?
yad indra te catasro yac chūra santi tisraḥ / (2.1) Par.?
yad vā pañca kṣitīnām avas tat su na ā bhara // (2.2) Par.?
ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe / (3.1) Par.?
vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ // (3.2) Par.?
vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ / (4.1) Par.?
svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam // (4.2) Par.?
tvaṃ tam indra martyam amitrayantam adrivaḥ / (5.1) Par.?
sarvarathā śatakrato ni yāhi śavasas pate // (5.2) Par.?
tvām id vṛtrahantama janāso vṛktabarhiṣaḥ / (6.1) Par.?
ugram pūrvīṣu pūrvyaṃ havante vājasātaye // (6.2) Par.?
asmākam indra duṣṭaram puroyāvānam ājiṣu / (7.1) Par.?
sayāvānaṃ dhane dhane vājayantam avā ratham // (7.2) Par.?
asmākam indrehi no ratham avā purandhyā / (8.1) Par.?
vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe // (8.2) Par.?
Duration=0.037543058395386 secs.