Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ snehādhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
sāṃkhyaiḥ saṃkhyātasaṃkhyeyaiḥ sahāsīnaṃ punarvasum / (3.1) Par.?
jagaddhitārthaṃ papraccha vahniveśaḥ svasaṃśayam // (3.2) Par.?
kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak / (4.1) Par.?
kālānupāne ke kasya kati kāśca vicāraṇāḥ // (4.2) Par.?
kati mātrāḥ kathaṃmānāḥ kā ca keṣūpadiśyate / (5.1) Par.?
kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ // (5.2) Par.?
snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam / (6.1) Par.?
kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam // (6.2) Par.?
ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ / (7.1) Par.?
acche saṃśodhane caiva snehe kā vṛttiriṣyate // (7.2) Par.?
vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho / (8.1) Par.?
snehasyāmitavijñāna jñānamicchāmi veditum // (8.2) Par.?
atha tatsaṃśayacchettā pratyuvāca punarvasuḥ / (9.1) Par.?
snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā // (9.2) Par.?
tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ / (10.1) Par.?
kusumbhabilvārukamūlakātasīnikocakākṣoḍakarañjaśigrukāḥ // (10.2) Par.?
snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ / (11.1) Par.?
teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate // (11.2) Par.?
sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate / (12.1) Par.?
balārthe snehane cāgryamairaṇḍaṃ tu virecane // (12.2) Par.?
sarpistailaṃ vasā majjā sarvasnehottamā matāḥ / (13.1) Par.?
eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt // (13.2) Par.?
ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam / (14.1) Par.?
nirvāpaṇaṃ mṛdukaraṃ svaravarṇaprasādanam // (14.2) Par.?
mārutaghnaṃ na ca śleṣmavardhanaṃ balavardhanam / (15.1) Par.?
tvacyamuṣṇaṃ sthirakaraṃ tailaṃ yoniviśodhanam // (15.2) Par.?
viddhabhagnāhatabhraṣṭayonikarṇaśiroruji / (16.1) Par.?
pauruṣopacaye snehe vyāyāme ceṣyate vasā // (16.2) Par.?
balaśukrarasaśleṣmamedomajjavivardhanaḥ / (17.1) Par.?
majjā viśeṣato 'sthnāṃ ca balakṛt snehane hitaḥ // (17.2) Par.?
sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave / (18.1) Par.?
tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ // (18.2) Par.?
vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ / (19.1) Par.?
śleṣmādhiko divā śīte pibeccāmalabhāskare // (19.2) Par.?
atyuṣṇe vā divā pīto vātapittādhikena vā / (20.1) Par.?
mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet // (20.2) Par.?
śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā / (21.1) Par.?
ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati // (21.2) Par.?
jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate / (22.1) Par.?
vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā // (22.2) Par.?
odanaśca vilepī ca raso māṃsaṃ payo dadhi / (23.1) Par.?
yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ // (23.2) Par.?
saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca / (24.1) Par.?
bhakṣyamabhyañjanaṃ bastistathā cottarabastayaḥ // (24.2) Par.?
gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam / (25.1) Par.?
caturviṃśatirityetāḥ snehasya pravicāraṇāḥ // (25.2) Par.?
acchapeyastu yaḥ sneho na tāmāhurvicāraṇām / (26.1) Par.?
snehasya sa bhiṣagdṛṣṭaḥ kalpaḥ prāthamakalpikaḥ // (26.2) Par.?
rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ / (27.1) Par.?
ṣaḍbhistriṣaṣṭidhā saṃkhyāṃ prāpnotyekaśca kevalaḥ // (27.2) Par.?
evametāścatuḥṣaṣṭiḥ snehānāṃ pravicāraṇā / (28.1) Par.?
okartuvyādhipuruṣān prayojyā jānatā bhavet // (28.2) Par.?
ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate / (29.1) Par.?
pradhānā madhyamā hrasvā snehamātrā jarāṃ prati // (29.2) Par.?
iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ / (30.1) Par.?
tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati // (30.2) Par.?
prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ / (31.1) Par.?
pāvakaścottamabalo yeṣāṃ ye cottamā bale // (31.2) Par.?
gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye / (32.1) Par.?
unmattāḥ kṛcchramūtrāśca gāḍhavarcasa eva ca // (32.2) Par.?
pibeyuruttamāṃ mātrāṃ tasyāḥ pāne guṇāñchṛṇu / (33.1) Par.?
vikārāñchamayatyeṣā śīghraṃ samyakprayojitā // (33.2) Par.?
doṣānukarṣiṇī mātrā sarvamārgānusāriṇī / (34.1) Par.?
balyā punarnavakarī śarīrendriyacetasām // (34.2) Par.?
aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ / (35.1) Par.?
kuṣṭhinaśca pramīḍhāśca vātaśoṇitikāśca ye // (35.2) Par.?
nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca / (36.1) Par.?
pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale // (36.2) Par.?
mātraiṣā mandavibhraṃśā na cātibalahāriṇī / (37.1) Par.?
sukhena ca snehayati śodhanārthe ca yujyate // (37.2) Par.?
ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ / (38.1) Par.?
riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye // (38.2) Par.?
jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ / (39.1) Par.?
snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale // (39.2) Par.?
parihāre sukhā caiṣā mātrā snehanabṛṃhaṇī / (40.1) Par.?
vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate // (40.2) Par.?
vātapittaprakṛtayo vātapittavikāriṇaḥ / (41.1) Par.?
cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ // (41.2) Par.?
āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ / (42.1) Par.?
puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye // (42.2) Par.?
dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ / (43.1) Par.?
pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ // (43.2) Par.?
pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ / (44.1) Par.?
vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye // (44.2) Par.?
balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām / (45.1) Par.?
snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ // (45.2) Par.?
kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ / (46.1) Par.?
pibeyuḥ śītale kāle tailaṃ tailocitāśca ye // (46.2) Par.?
vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ / (47.1) Par.?
saṃśuṣkaretorudhirā niṣpītakaphamedasaḥ // (47.2) Par.?
asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ / (48.1) Par.?
balavānmāruto yeṣāṃ khāni cāvṛtya tiṣṭhati // (48.2) Par.?
mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ / (49.1) Par.?
teṣāṃ snehayitavyānāṃ vasāpānaṃ vidhīyate // (49.2) Par.?
dīptāgnayaḥ kleśasahā ghasmarāḥ snehasevinaḥ / (50.1) Par.?
vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ // (50.2) Par.?
yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ / (51.1) Par.?
snehanasya prakarṣau tu saptarātratrirātrakau // (51.2) Par.?
svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ / (52.1) Par.?
vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ // (52.2) Par.?
saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ sampravakṣyate / (53.1) Par.?
na teṣāṃ snehanaṃ śastamutsannakaphamedasām // (53.2) Par.?
abhiṣyaṇṇānanagudā nityamandāgnayaśca ye / (54.1) Par.?
tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ // (54.2) Par.?
annadviṣaśchardayanto jaṭharāmagarārditāḥ / (55.1) Par.?
durbalāśca pratāntāśca snehaglānā madāturāḥ // (55.2) Par.?
na snehyā vartamāneṣu na nastobastikarmasu / (56.1) Par.?
snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ // (56.2) Par.?
purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ / (57.1) Par.?
paktā kharatvaṃ raukṣyaṃ ca gātrasyāsnigdhalakṣaṇam // (57.2) Par.?
vātānulomyaṃ dīpto 'gnirvarcaḥ snigdhamasaṃhatam / (58.1) Par.?
mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate // (58.2) Par.?
pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā / (59.1) Par.?
tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam // (59.2) Par.?
dravoṣṇamanabhiṣyandi bhojyamannaṃ pramāṇataḥ / (60.1) Par.?
nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā // (60.2) Par.?
pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ / (61.1) Par.?
śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ // (61.2) Par.?
uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ / (62.1) Par.?
śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet // (62.2) Par.?
vyāyāmamuccairvacanaṃ krodhaśokau himātapau / (63.1) Par.?
varjayedapravātaṃ ca seveta śayanāsanam // (63.2) Par.?
snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca / (64.1) Par.?
snehamithyopacārāddhi jāyante dāruṇā gadāḥ // (64.2) Par.?
mṛdukoṣṭhas trirātreṇa snihyatyacchopasevayā / (65.1) Par.?
snihyati krūrakoṣṭhastu saptarātreṇa mānavaḥ // (65.2) Par.?
guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi / (66.1) Par.?
pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam // (66.2) Par.?
drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā / (67.1) Par.?
madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate // (67.2) Par.?
virecayanti naitāni krūrakoṣṭhaṃ kadācana / (68.1) Par.?
bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā // (68.2) Par.?
udīrṇapittālpakaphā grahaṇī mandamārutā / (69.1) Par.?
mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ // (69.2) Par.?
udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat / (70.1) Par.?
bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā // (70.2) Par.?
sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī / (71.1) Par.?
snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet // (71.2) Par.?
nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi / (72.1) Par.?
sa cet suśītaṃ salilaṃ nāsādayati dahyate / (72.2) Par.?
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā // (72.3) Par.?
ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak / (73.1) Par.?
śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet // (73.2) Par.?
na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ / (74.1) Par.?
sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet // (74.2) Par.?
tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā / (75.1) Par.?
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā // (75.2) Par.?
jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ / (76.1) Par.?
śūlamāmapradoṣāśca jāyante snehavibhramāt // (76.2) Par.?
tatrāpyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam / (77.1) Par.?
prati prati vyādhibalaṃ buddhvā sraṃsanameva ca // (77.2) Par.?
takrāriṣṭaprayogaśca rūkṣapānānnasevanam / (78.1) Par.?
mūtrāṇāṃ triphalāyāśca snehavyāpattibheṣajam // (78.2) Par.?
akāle cāhitaścaiva mātrayā na ca yojitaḥ / (79.1) Par.?
sneho mithyopacārācca vyāpadyetātisevitaḥ // (79.2) Par.?
snehāt praskandanaṃ jantustrirātroparataḥ pibet / (80.1) Par.?
snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam // (80.2) Par.?
ekāhoparatastadvadbhuktvā pracchardanaṃ pibet / (81.1) Par.?
syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat // (81.2) Par.?
snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ / (82.1) Par.?
kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā // (82.2) Par.?
lāvataittiramāyūrahāṃsavārāhakaukkuṭāḥ / (83.1) Par.?
gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ // (83.2) Par.?
yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ / (84.1) Par.?
dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ // (84.2) Par.?
snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ / (85.1) Par.?
kṛśarāśca bahusnehāstilakāmbalikāstathā // (85.2) Par.?
phāṇitaṃ śṛṅgaveraṃ ca tailaṃ ca surayā saha / (86.1) Par.?
pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam // (86.2) Par.?
tailaṃ surāyā maṇḍena vasāṃ majjānameva vā / (87.1) Par.?
piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ // (87.2) Par.?
dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ / (88.1) Par.?
naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam // (88.2) Par.?
pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ / (89.1) Par.?
kṣīrasiddho bahusnehaḥ snehayedacirānnaram // (89.2) Par.?
sarpistailavasāmajjātaṇḍulaprasṛtaiḥ śṛtā / (90.1) Par.?
pāñcaprasṛtikī peyā peyā snehanamicchatā // (90.2) Par.?
grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān / (91.1) Par.?
kuṣṭhī śothī pramehī ca snehane na prayojayet // (91.2) Par.?
snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ / (92.1) Par.?
pippalībhirharītakyā siddhaistriphalayāpi vā // (92.2) Par.?
drākṣāmalakayūṣābhyāṃ dadhnā cāmlena sādhayet / (93.1) Par.?
vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ // (93.2) Par.?
yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi / (94.1) Par.?
kṣīrasarpiśca tat siddhaṃ snehanīyaṃ ghṛtottamam // (94.2) Par.?
tailamajjavasāsarpirbadaratriphalārasaiḥ / (95.1) Par.?
yoniśukrapradoṣeṣu sādhayitvā prayojayet // (95.2) Par.?
gṛhṇātyambu yathā vastraṃ prasravatyadhikaṃ yathā / (96.1) Par.?
yathāgni jīryati snehastathā sravati cādhikaḥ // (96.2) Par.?
yathā vākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam / (97.1) Par.?
sravati sraṃsate snehastathā tvaritasevitaḥ // (97.2) Par.?
lavaṇopahitāḥ snehāḥ snehayantyacirānnaram / (98.1) Par.?
taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca // (98.2) Par.?
snehamagre prayuñjīta tataḥ svedamanantaram / (99.1) Par.?
snehasvedopapannasya saṃśodhanamathetarat // (99.2) Par.?
tatra ślokaḥ / (100.1) Par.?
snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā / (100.2) Par.?
yathāpraśnaṃ bhagavatā vyāhṛtaṃ cāndrabhāginā // (100.3) Par.?
Duration=0.53045606613159 secs.