Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de / (1.1) Par.?
ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān // (1.2) Par.?
te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta / (2.1) Par.?
namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ // (2.2) Par.?
ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau / (3.1) Par.?
uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam // (3.2) Par.?
pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ / (4.1) Par.?
pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ // (4.2) Par.?
pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ / (5.1) Par.?
suśeva evair auśijasya hotā ye va evā marutas turāṇām // (5.2) Par.?
pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ / (6.1) Par.?
iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ // (6.2) Par.?
upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ / (7.1) Par.?
uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam // (7.2) Par.?
abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ / (8.1) Par.?
dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe // (8.2) Par.?
tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ / (9.1) Par.?
panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau // (9.2) Par.?
vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti / (10.1) Par.?
gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā // (10.2) Par.?
kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya / (11.1) Par.?
āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ // (11.2) Par.?
śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā / (12.1) Par.?
śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ // (12.2) Par.?
vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ / (13.1) Par.?
vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ // (13.2) Par.?
ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam / (14.1) Par.?
vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ // (14.2) Par.?
pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca / (15.1) Par.?
siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ // (15.2) Par.?
kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau / (16.1) Par.?
mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ // (16.2) Par.?
iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ / (17.1) Par.?
atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta // (17.2) Par.?
tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ / (18.1) Par.?
sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ // (18.2) Par.?
abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu / (19.1) Par.?
urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ // (19.2) Par.?
siṣaktu na ūrjavyasya puṣṭeḥ // (20.1) Par.?
Duration=0.077868938446045 secs.