Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Ādityas
Show parallels Show headlines
Use dependency labeler
Chapter id: 11276
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe / (1.1) Par.?
sumṛᄆīkāṁ abhiṣṭaye // (1.2) Par.?
mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā / (2.1) Par.?
ādityāso yathā viduḥ // (2.2) Par.?
teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe / (3.1) Par.?
ādityānām araṅkṛte // (3.2) Par.?
mahi vo mahatām avo varuṇa mitrāryaman / (4.1) Par.?
avāṃsy ā vṛṇīmahe // (4.2) Par.?
jīvān no abhi dhetanādityāsaḥ purā hathāt / (5.1) Par.?
kaddha stha havanaśrutaḥ // (5.2) Par.?
yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ / (6.1) Par.?
tenā no adhi vocata // (6.2) Par.?
asti devā aṃhor urv asti ratnam anāgasaḥ / (7.1) Par.?
ādityā adbhutainasaḥ // (7.2) Par.?
mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari / (8.1) Par.?
indra iddhi śruto vaśī // (8.2) Par.?
mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ / (9.1) Par.?
devā abhi pra mṛkṣata // (9.2) Par.?
uta tvām adite mahy ahaṃ devy upa bruve / (10.1) Par.?
sumṛᄆīkām abhiṣṭaye // (10.2) Par.?
parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ / (11.1) Par.?
mākis tokasya no riṣat // (11.2) Par.?
aneho na uruvraja urūci vi prasartave / (12.1) Par.?
kṛdhi tokāya jīvase // (12.2) Par.?
ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ / (13.1) Par.?
vratā rakṣante adruhaḥ // (13.2) Par.?
te na āsno vṛkāṇām ādityāso mumocata / (14.1) Par.?
stenam baddham ivādite // (14.2) Par.?
apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ / (15.1) Par.?
asmad etv ajaghnuṣī // (15.2) Par.?
śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam / (16.1) Par.?
purā nūnam bubhujmahe // (16.2) Par.?
śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ / (17.1) Par.?
devāḥ kṛṇutha jīvase // (17.2) Par.?
tat su no navyaṃ sanyasa ādityā yan mumocati / (18.1) Par.?
bandhād baddham ivādite // (18.2) Par.?
nāsmākam asti tat tara ādityāso atiṣkade / (19.1) Par.?
yūyam asmabhyam mṛᄆata // (19.2) Par.?
mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ / (20.1) Par.?
purā nu jaraso vadhīt // (20.2) Par.?
vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam / (21.1) Par.?
viṣvag vi vṛhatā rapaḥ // (21.2) Par.?
Duration=0.45068597793579 secs.