Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ / (1.1) Par.?
pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ // (1.2) Par.?
prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam / (2.1) Par.?
prati
indecl.
mad
g.s.a.
stoma
ac.s.m.
aditi
n.s.f.
grah
3. sg., Perf. opt.
root
sūnu
ac.s.m.
na
indecl.
mātṛ
n.s.f.
hṛdya
ac.s.m.
su
indecl.
∞ śeva.
ac.s.m.
brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu // (2.2) Par.?
brahman
ac.s.n.
priya,
ac.s.n.
deva
comp.
∞ dhā
PPP, n.s.n.
yad
n.s.n.
as,
3. sg., Pre. ind.
mad,
n.s.a.
root
mitra
l.s.m.
varuṇa
l.s.m.
yad
n.s.n.
mayobhu.
n.s.n.
ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena / (3.1) Par.?
sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti // (3.2) Par.?
sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti / (4.1) Par.?
sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām // (4.2) Par.?
devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām / (5.1) Par.?
ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ // (5.2) Par.?
marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni / (6.1) Par.?
na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa // (6.2) Par.?
upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām / (7.1) Par.?
yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam // (7.2) Par.?
tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ / (8.1) Par.?
ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ // (8.2) Par.?
visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ / (9.1) Par.?
apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva // (9.2) Par.?
ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta / (10.1) Par.?
yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ // (10.2) Par.?
tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya / (11.1) Par.?
yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya // (11.2) Par.?
damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ / (12.1) Par.?
sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ // (12.2) Par.?
pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām / (13.1) Par.?
ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ // (13.2) Par.?
pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ / (14.1) Par.?
yo abdimāṁ udanimāṁ iyarti pra vidyutā rodasī ukṣamāṇaḥ // (14.2) Par.?
eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ / (15.1) Par.?
kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ // (15.2) Par.?
praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ / (16.1) Par.?
devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt // (16.2) Par.?
urau devā anibādhe syāma // (17.1) Par.?
sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema / (18.1) Par.?
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni // (18.2) Par.?
Duration=0.066669940948486 secs.