Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11278
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tvā rathaṃ yathotaye sumnāya vartayāmasi / (1.1) Par.?
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate // (1.2) Par.?
tuviśuṣma tuvikrato śacīvo viśvayā mate / (2.1) Par.?
ā paprātha mahitvanā // (2.2) Par.?
yasya te mahinā mahaḥ pari jmāyantam īyatuḥ / (3.1) Par.?
hastā vajraṃ hiraṇyayam // (3.2) Par.?
viśvānarasya vas patim anānatasya śavasaḥ / (4.1) Par.?
evaiś ca carṣaṇīnām ūtī huve rathānām // (4.2) Par.?
abhiṣṭaye sadāvṛdhaṃ svarmīᄆheṣu yaṃ naraḥ / (5.1) Par.?
nānā havanta ūtaye // (5.2) Par.?
paromātram ṛcīṣamam indram ugraṃ surādhasam / (6.1) Par.?
īśānaṃ cid vasūnām // (6.2) Par.?
taṃ tam id rādhase maha indraṃ codāmi pītaye / (7.1) Par.?
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ // (7.2) Par.?
na yasya te śavasāna sakhyam ānaṃśa martyaḥ / (8.1) Par.?
nakiḥ śavāṃsi te naśat // (8.2) Par.?
tvotāsas tvā yujāpsu sūrye mahad dhanam / (9.1) Par.?
jayema pṛtsu vajrivaḥ // (9.2) Par.?
taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama / (10.1) Par.?
indra yathā cid āvitha vājeṣu purumāyyam // (10.2) Par.?
yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ / (11.1) Par.?
yajño vitantasāyyaḥ // (11.2) Par.?
uru ṇas tanve tana uru kṣayāya nas kṛdhi / (12.1) Par.?
uru ṇo yandhi jīvase // (12.2) Par.?
uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām / (13.1) Par.?
devavītim manāmahe // (13.2) Par.?
upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā / (14.1) Par.?
tiṣṭhanti svādurātayaḥ // (14.2) Par.?
ṛjrāv indrota ā dade harī ṛkṣasya sūnavi / (15.1) Par.?
āśvamedhasya rohitā // (15.2) Par.?
surathāṁ ātithigve svabhīśūṃr ārkṣe / (16.1) Par.?
āśvamedhe supeśasaḥ // (16.2) Par.?
ṣaᄆ aśvāṁ ātithigva indrote vadhūmataḥ / (17.1) Par.?
sacā pūtakratau sanam // (17.2) Par.?
aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī / (18.1) Par.?
svabhīśuḥ kaśāvatī // (18.2) Par.?
na yuṣme vājabandhavo ninitsuś cana martyaḥ / (19.1) Par.?
avadyam adhi dīdharat // (19.2) Par.?
Duration=0.29830098152161 secs.