Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā / (1.1) Par.?
maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti // (1.2) Par.?
ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre / (2.1) Par.?
pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām // (2.2) Par.?
adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram / (3.1) Par.?
hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya // (3.2) Par.?
daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā / (4.1) Par.?
madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ // (4.2) Par.?
asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya / (5.1) Par.?
harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ // (5.2) Par.?
ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām / (6.1) Par.?
madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ // (6.2) Par.?
añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ / (7.1) Par.?
pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi // (7.2) Par.?
acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai / (8.1) Par.?
mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim // (8.2) Par.?
pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi / (9.1) Par.?
yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman // (9.2) Par.?
ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ / (10.1) Par.?
yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī // (10.2) Par.?
ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam / (11.1) Par.?
havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu // (11.2) Par.?
ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam / (12.1) Par.?
sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema // (12.2) Par.?
ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ / (13.1) Par.?
gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ // (13.2) Par.?
mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman / (14.1) Par.?
suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse // (14.2) Par.?
bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta / (15.1) Par.?
devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt // (15.2) Par.?
urau devā anibādhe syāma // (16.1) Par.?
sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema / (17.1) Par.?
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni // (17.2) Par.?
Duration=0.0625159740448 secs.