Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ / (1.1) Par.?
apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ // (1.2) Par.?
vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt / (2.1) Par.?
dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ // (2.2) Par.?
asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya / (3.1) Par.?
vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma // (3.2) Par.?
sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai / (4.1) Par.?
ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti // (4.2) Par.?
eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ / (5.1) Par.?
āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha // (5.2) Par.?
etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ / (6.1) Par.?
yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam // (6.2) Par.?
anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ / (7.1) Par.?
ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra // (7.2) Par.?
viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta / (8.1) Par.?
utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ // (8.2) Par.?
ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe / (9.1) Par.?
raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan // (9.2) Par.?
ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ / (10.1) Par.?
udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan // (10.2) Par.?
dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ / (11.1) Par.?
ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ // (11.2) Par.?
Duration=0.046774864196777 secs.