Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ / (1.1) Par.?
uta dviṣo martyasya // (1.2) Par.?
nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta / (2.1) Par.?
tvam id asi kṣapāvān // (2.2) Par.?
sa no viśvebhir devebhir ūrjo napād bhadraśoce / (3.1) Par.?
rayiṃ dehi viśvavāram // (3.2) Par.?
na tam agne arātayo martaṃ yuvanta rāyaḥ / (4.1) Par.?
yaṃ trāyase dāśvāṃsam // (4.2) Par.?
yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya / (5.1) Par.?
sa tavotī goṣu gantā // (5.2) Par.?
tvaṃ rayim puruvīram agne dāśuṣe martāya / (6.1) Par.?
pra ṇo naya vasyo accha // (6.2) Par.?
uruṣyā ṇo mā parā dā aghāyate jātavedaḥ / (7.1) Par.?
durādhye martāya // (7.2) Par.?
agne mākiṣ ṭe devasya rātim adevo yuyota / (8.1) Par.?
tvam īśiṣe vasūnām // (8.2) Par.?
sa no vasva upa māsy ūrjo napān māhinasya / (9.1) Par.?
sakhe vaso jaritṛbhyaḥ // (9.2) Par.?
acchā naḥ śīraśociṣaṃ giro yantu darśatam / (10.1) Par.?
acchā yajñāso namasā purūvasum purupraśastam ūtaye // (10.2) Par.?
agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām / (11.1) Par.?
dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi // (11.2) Par.?
agniṃ vo devayajyayāgnim prayaty adhvare / (12.1) Par.?
agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase // (12.2) Par.?
agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām / (13.1) Par.?
agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām // (13.2) Par.?
agnim īᄆiṣvāvase gāthābhiḥ śīraśociṣam / (14.1) Par.?
agniṃ rāye purumīᄆha śrutaṃ naro 'gniṃ sudītaye chardiḥ // (14.2) Par.?
agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave / (15.1) Par.?
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām // (15.2) Par.?
Duration=0.4321551322937 secs.