Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam / (1.1) Par.?
nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati // (1.2) Par.?
agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo / (2.1) Par.?
ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta // (2.2) Par.?
indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ / (3.1) Par.?
huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye // (3.2) Par.?
uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat / (4.1) Par.?
uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate // (4.2) Par.?
uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade / (5.1) Par.?
bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā // (5.2) Par.?
uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan / (6.1) Par.?
bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam // (6.2) Par.?
devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye / (7.1) Par.?
yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata // (7.2) Par.?
uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ / (8.1) Par.?
ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām // (8.2) Par.?
Duration=0.029108047485352 secs.