Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam / (1.1) Par.?
āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī // (1.2) Par.?
tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ / (2.1) Par.?
apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ // (2.2) Par.?
ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini / (3.1) Par.?
śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā // (3.2) Par.?
tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ / (4.1) Par.?
sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe // (4.2) Par.?
sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim / (5.1) Par.?
na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam // (5.2) Par.?
Duration=0.019575834274292 secs.