Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne sutasya pītaye viśvair ūmebhir ā gahi / (1.1) Par.?
devebhir havyadātaye // (1.2) Par.?
ṛtadhītaya ā gata satyadharmāṇo adhvaram / (2.1) Par.?
agneḥ pibata jihvayā // (2.2) Par.?
viprebhir vipra santya prātaryāvabhir ā gahi / (3.1) Par.?
devebhiḥ somapītaye // (3.2) Par.?
ayaṃ somaś camū suto 'matre pari ṣicyate / (4.1) Par.?
idam
n.s.m.
soma
n.s.m.
camū
l.s.f.
su
PPP, n.s.m.
amatra
l.s.n.
pari
indecl.
sic
3. sg., Ind. pass.
root
→ priya (4.2) [advcl]
priya indrāya vāyave // (4.2) Par.?
priya
n.s.m.
← sic (4.1) [advcl]
indra
d.s.m.
vāyu.
d.s.m.
vāyav ā yāhi vītaye juṣāṇo havyadātaye / (5.1) Par.?
vāyu
v.s.m.
ā
indecl.

2. sg., Pre. imp.
root
vīti
d.s.f.
juṣ
them. aor., n.s.m.
havya
comp.
∞ dāti.
d.s.f.
pibā sutasyāndhaso abhi prayaḥ // (5.2) Par.?

2. sg., Pre. imp.
root
su
PPP, g.s.n.
∞ andhas
g.s.n.
abhi
indecl.
prayas.
ac.s.n.
indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ / (6.1) Par.?
tāñ juṣethām arepasāv abhi prayaḥ // (6.2) Par.?
sutā indrāya vāyave somāso dadhyāśiraḥ / (7.1) Par.?
su
PPP, n.p.m.
indra
d.s.m.
root
vāyu
d.s.m.
soma
n.p.m.
dadhi
comp.
∞ āśir.
n.p.m.
nimnaṃ na yanti sindhavo 'bhi prayaḥ // (7.2) Par.?
nimna
ac.s.n.
na
indecl.
i
3. pl., Pre. ind.
root
sindhu
n.p.m.
abhi
indecl.
prayas.
ac.s.n.
sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ / (8.1) Par.?
ā yāhy agne atrivat sute raṇa // (8.2) Par.?
sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā / (9.1) Par.?
ā yāhy agne atrivat sute raṇa // (9.2) Par.?
sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā / (10.1) Par.?
ā yāhy agne atrivat sute raṇa // (10.2) Par.?
svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ / (11.1) Par.?
svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā // (11.2) Par.?
svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ / (12.1) Par.?
bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ // (12.2) Par.?
viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye / (13.1) Par.?
devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ // (13.2) Par.?
svasti mitrāvaruṇā svasti pathye revati / (14.1) Par.?
svasti na indraś cāgniś ca svasti no adite kṛdhi // (14.2) Par.?
svasti panthām anu carema sūryācandramasāv iva / (15.1) Par.?
punar dadatāghnatā jānatā saṃ gamemahi // (15.2) Par.?
Duration=0.084671020507812 secs.