Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ / (1.1) Par.?
ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ // (1.2) Par.?
te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā / (2.1) Par.?
te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ // (2.2) Par.?
te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ / (3.1) Par.?
marutām adhā maho divi kṣamā ca manmahe // (3.2) Par.?
marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā / (4.1) Par.?
viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ // (4.2) Par.?
arhanto ye sudānavo naro asāmiśavasaḥ / (5.1) Par.?
pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ // (5.2) Par.?
ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata / (6.1) Par.?
anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ // (6.2) Par.?
ye vāvṛdhanta pārthivā ya urāv antarikṣa ā / (7.1) Par.?
vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ // (7.2) Par.?
śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam / (8.1) Par.?
uta sma te śubhe naraḥ pra syandrā yujata tmanā // (8.2) Par.?
uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ / (9.1) Par.?
uta pavyā rathānām adrim bhindanty ojasā // (9.2) Par.?
āpathayo vipathayo 'ntaspathā anupathāḥ / (10.1) Par.?
etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate // (10.2) Par.?
adhā naro ny ohate 'dhā niyuta ohate / (11.1) Par.?
adhā pārāvatā iti citrā rūpāṇi darśyā // (11.2) Par.?
chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ / (12.1) Par.?
te me kecin na tāyava ūmā āsan dṛśi tviṣe // (12.2) Par.?
ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ / (13.1) Par.?
tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā // (13.2) Par.?
accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā / (14.1) Par.?
acchā
indecl.
ṛṣi
v.s.m.
māruta
ac.s.m.
gaṇa
ac.s.m.
root
dāna
i.s.n.
mitra
ac.s.m.
na
indecl.
yoṣaṇā.
n.s.f.
divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata // (14.2) Par.?
div
ab.s.m.

indecl.
ojas
i.s.n.
stu
PPP, n.p.m.
dhī
i.p.f.
iṣaṇy.
2. pl., Pre. imp.
root
nū manvāna eṣāṃ devāṁ acchā na vakṣaṇā / (15.1) Par.?
dānā saceta sūribhir yāmaśrutebhir añjibhiḥ // (15.2) Par.?
pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram / (16.1) Par.?
adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ // (16.2) Par.?
sapta me sapta śākina ekam ekā śatā daduḥ / (17.1) Par.?
yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje // (17.2) Par.?
Duration=0.065243005752563 secs.