Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām / (1.1) Par.?
yad yuyujre kilāsyaḥ // (1.2) Par.?
aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ / (2.1) Par.?
kasmai sasruḥ sudāse anv āpaya iᄆābhir vṛṣṭayaḥ saha // (2.2) Par.?
te ma āhur ya āyayur upa dyubhir vibhir made / (3.1) Par.?
naro maryā arepasa imān paśyann iti ṣṭuhi // (3.2) Par.?
ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu / (4.1) Par.?
śrāyā ratheṣu dhanvasu // (4.2) Par.?
yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ / (5.1) Par.?
vṛṣṭī dyāvo yatīr iva // (5.2) Par.?
ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ / (6.1) Par.?
vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ // (6.2) Par.?
tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā / (7.1) Par.?
tṛd
Perf., n.p.m.
sindhu
n.p.m.
kṣodas
i.s.n.
rajas
ac.s.n.
pra
indecl.
sṛ
3. pl., Perf.
root
→ aśva (7.2) [obl:manner]
dhenu
n.p.f.
yathā,
indecl.
syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ // (7.2) Par.?
syand
PPP, n.p.m.
aśva
n.p.m.
← sṛ (7.1) [obl]
iva
indecl.
∞ adhvan
g.s.m.
vimocana,
l.s.n.
vi
indecl.
yat
indecl.
vṛt
3. pl., Pre. ind.
enī.
n.p.f.
ā yāta maruto diva āntarikṣād amād uta / (8.1) Par.?
māva sthāta parāvataḥ // (8.2) Par.?
mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat / (9.1) Par.?
mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ // (9.2) Par.?
taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām / (10.1) Par.?
anu pra yanti vṛṣṭayaḥ // (10.2) Par.?
śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ / (11.1) Par.?
anu krāmema dhītibhiḥ // (11.2) Par.?
kasmā adya sujātāya rātahavyāya pra yayuḥ / (12.1) Par.?
enā yāmena marutaḥ // (12.2) Par.?
yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam / (13.1) Par.?
asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam // (13.2) Par.?
atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ / (14.1) Par.?
vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha // (14.2) Par.?
sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ / (15.1) Par.?
yaṃ trāyadhve syāma te // (15.2) Par.?
stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase / (16.1) Par.?
stu
2. sg., Pre. imp.
root
bhoja
ac.p.m.
stu
Pre. ind., g.s.m.
idam
g.s.m.
yāman.
l.s.n.
ran
3. pl., Pre. inj.
root
go
n.p.m.
na
indecl.
yavasa.
l.s.m.
yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ // (16.2) Par.?
i
Pre. ind., ac.p.m.
pūrva
ac.p.m.
iva
indecl.
sakhi
ac.p.m.
anu
indecl.
hvā.
2. sg., Pre. imp.
root
gir
i.s.f.
gṛ
2. sg., Pre. imp.
root
kāmin.
ac.p.m.
Duration=0.086634159088135 secs.