Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana / (1.1) Par.?
iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave // (1.2) Par.?
vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ / (2.1) Par.?
svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham // (2.2) Par.?
dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā / (3.1) Par.?
kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam // (3.2) Par.?
vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ / (4.1) Par.?
piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ // (4.2) Par.?
purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ / (5.1) Par.?
puru
comp.
∞ drapsa
n.p.m.
→ sujāta (5.2) [conj]
→ vakṣas (5.2) [conj]
← arka (5.2) [acl (1)]
añjimat
n.p.m.
sudānu
n.p.m.
tveṣa
comp.
∞ saṃdṛś
n.p.m.
∞ rādhas
n.p.m.
sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire // (5.2) Par.?
sujāta
n.p.m.
← drapsa (5.1) [conj (1)]
janus
i.s.m.
rukma
comp.
∞ vakṣas
n.p.m.
← drapsa (5.1) [conj (1)]
div
g.s.m.
arka
n.p.m.
→ drapsa (5.1) [acl]
amṛta
ac.s.n.
nāman
ac.s.n.
bhaj.
3. pl., Perf.
root
ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam / (6.1) Par.?
nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe // (6.2) Par.?
gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ / (7.1) Par.?
praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya // (7.2) Par.?
haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ / (8.1) Par.?
satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ // (8.2) Par.?
Duration=0.031254053115845 secs.