UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ / (1.1)
Par.?
ṛṣir vipraḥ kāvyena // (1.2)
Par.?
abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam / (2.1)
Par.?
prem andhaḥ khyan niḥ śroṇo bhūt // (2.2)
Par.?
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ / (3.1)
Par.?
uru yantāsi varūtham // (3.2)
Par.?
tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin / (4.1)
Par.?
yāvīr aghasya cid dveṣaḥ // (4.2) Par.?
arthino yanti ced arthaṃ gacchān id daduṣo rātim / (5.1)
Par.?
vavṛjyus tṛṣyataḥ kāmam // (5.2)
Par.?
vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat / (6.1)
Par.?
prem āyus tārīd atīrṇam // (6.2)
Par.?
suśevo no mṛᄆayākur adṛptakratur avātaḥ / (7.1)
Par.?
bhavā naḥ soma śaṃ hṛde // (7.2)
Par.?
mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan / (8.1)
Par.?
mā no hārdi tviṣā vadhīḥ // (8.2)
Par.?
ava yat sve sadhasthe devānāṃ durmatīr īkṣe / (9.1)
Par.?
rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha // (9.2)
Par.?
Duration=0.19679188728333 secs.