Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ / (1.1) Par.?
ṛṣir vipraḥ kāvyena // (1.2) Par.?
abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam / (2.1) Par.?
prem andhaḥ khyan niḥ śroṇo bhūt // (2.2) Par.?
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ / (3.1) Par.?
uru yantāsi varūtham // (3.2) Par.?
tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin / (4.1) Par.?
yāvīr aghasya cid dveṣaḥ // (4.2) Par.?
arthino yanti ced arthaṃ gacchān id daduṣo rātim / (5.1) Par.?
vavṛjyus tṛṣyataḥ kāmam // (5.2) Par.?
vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat / (6.1) Par.?
prem āyus tārīd atīrṇam // (6.2) Par.?
suśevo no mṛᄆayākur adṛptakratur avātaḥ / (7.1) Par.?
bhavā naḥ soma śaṃ hṛde // (7.2) Par.?
mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan / (8.1) Par.?
mā no hārdi tviṣā vadhīḥ // (8.2) Par.?
ava yat sve sadhasthe devānāṃ durmatīr īkṣe / (9.1) Par.?
rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha // (9.2) Par.?
Duration=0.19679188728333 secs.