Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ke ṣṭhā naraḥ śreṣṭhatamā ya eka eka āyaya / (1.1) Par.?
paramasyāḥ parāvataḥ // (1.2) Par.?
kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya / (2.1) Par.?
pṛṣṭhe sado nasor yamaḥ // (2.2) Par.?
jaghane coda eṣāṃ vi sakthāni naro yamuḥ / (3.1) Par.?
putrakṛthe na janayaḥ // (3.2) Par.?
parā vīrāsa etana maryāso bhadrajānayaḥ / (4.1) Par.?
agnitapo yathāsatha // (4.2) Par.?
sanat sāśvyam paśum uta gavyaṃ śatāvayam / (5.1) Par.?
śyāvāśvastutāya yā dor vīrāyopabarbṛhat // (5.2) Par.?
uta tvā strī śaśīyasī puṃso bhavati vasyasī / (6.1) Par.?
adevatrād arādhasaḥ // (6.2) Par.?
vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam / (7.1) Par.?
devatrā kṛṇute manaḥ // (7.2) Par.?
uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ / (8.1) Par.?
sa vairadeya it samaḥ // (8.2) Par.?
uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim / (9.1) Par.?
vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase // (9.2) Par.?
yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat / (10.1) Par.?
yad
n.s.m.
mad
d.s.a.
dhenu
g.p.f.
śata
ac.s.n.
yathā
indecl.

3. sg., Pre. sub.
← taranta (10.2) [csubj]
taranta iva maṃhanā // (10.2) Par.?
taranta
n.s.m.
root
→ dā (10.1) [csubj]
iva
indecl.
maṃhanā.
i.s.f.
ya īṃ vahanta āśubhiḥ pibanto madiram madhu / (11.1) Par.?
atra śravāṃsi dadhire // (11.2) Par.?
yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā / (12.1) Par.?
divi rukma ivopari // (12.2) Par.?
yuvā sa māruto gaṇas tveṣaratho anedyaḥ / (13.1) Par.?
śubhaṃyāvāpratiṣkutaḥ // (13.2) Par.?
ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ / (14.1) Par.?
ṛtajātā arepasaḥ // (14.2) Par.?
yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā / (15.1) Par.?
śrotāro yāmahūtiṣu // (15.2) Par.?
te no vasūni kāmyā puruścandrā riśādasaḥ / (16.1) Par.?
ā yajñiyāso vavṛttana // (16.2) Par.?
etam me stomam ūrmye dārbhyāya parā vaha / (17.1) Par.?
giro devi rathīr iva // (17.2) Par.?
uta me vocatād iti sutasome rathavītau / (18.1) Par.?
na kāmo apa veti me // (18.2) Par.?
eṣa kṣeti rathavītir maghavā gomatīr anu / (19.1) Par.?
parvateṣv apaśritaḥ // (19.2) Par.?
Duration=0.066775798797607 secs.