Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10331
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kūṣṭho devāv aśvinādyā divo manāvasū / (1.1) Par.?
tacchravatho vṛṣaṇvasū atrir vām ā vivāsati // (1.2) Par.?
kuha tyā kuha nu śrutā divi devā nāsatyā / (2.1) Par.?
kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā // (2.2) Par.?
kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham / (3.1) Par.?
kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye // (3.2) Par.?
pauraṃ ciddhy udaprutam paura paurāya jinvathaḥ / (4.1) Par.?
yad īṃ gṛbhītatātaye siṃham iva druhas pade // (4.2) Par.?
pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ / (5.1) Par.?
yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ // (5.2) Par.?
asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye / (6.1) Par.?
nū śrutam ma ā gatam avobhir vājinīvasū // (6.2) Par.?
ko vām adya purūṇām ā vavne martyānām / (7.1) Par.?
ko vipro vipravāhasā ko yajñair vājinīvasū // (7.2) Par.?
ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā / (8.1) Par.?
purū cid asmayus tira āṅgūṣo martyeṣv ā // (8.2) Par.?
śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ / (9.1) Par.?
arvācīnā vicetasā vibhiḥ śyeneva dīyatam // (9.2) Par.?
aśvinā yaddha karhicicchuśrūyātam imaṃ havam / (10.1) Par.?
vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ // (10.2) Par.?
Duration=0.05125093460083 secs.