Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ / (1.1) Par.?
prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ // (1.2) Par.?
prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam / (2.1) Par.?
utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān // (2.2) Par.?
hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām / (3.1) Par.?
manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā // (3.2) Par.?
yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge / (4.1) Par.?
sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt // (4.2) Par.?
sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema / (5.1) Par.?
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni // (5.2) Par.?
Duration=0.027662992477417 secs.