Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahe no adya bodhayoṣo rāye divitmatī / (1.1) Par.?
mah
d.s.m.
mad
ac.p.a.
adya
indecl.
bodhay
2. sg., Pre. imp.
root
→ bodhay (1.2) [advcl:manner]
→ jan (1.2) [vocative]
→ sūnṛta (1.2) [vocative]
∞ uṣas
v.s.f.
rai
d.s.m.
divitmat,
n.s.f.
yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte // (1.2) Par.?
yathā
indecl.
cit
indecl.
mad
ac.p.a.
bodhay
2. sg., Impf.
← bodhay (1.1) [advcl]
vāyya
l.s.m.
su
indecl.
∞ jan
PPP, v.s.f.
← bodhay (1.1) [vocative]
aśva
comp.
∞ sūnṛta
v.s.f.
← bodhay (1.1) [vocative]
yā sunīthe śaucadrathe vy auccho duhitar divaḥ / (2.1) Par.?
sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte // (2.2) Par.?
sā no adyābharadvasur vy ucchā duhitar divaḥ / (3.1) Par.?
yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte // (3.2) Par.?
abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ / (4.1) Par.?
maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte // (4.2) Par.?
yac ciddhi te gaṇā ime chadayanti maghattaye / (5.1) Par.?
pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte // (5.2) Par.?
aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu / (6.1) Par.?
ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte // (6.2) Par.?
tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha / (7.1) Par.?
ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte // (7.2) Par.?
uta no gomatīr iṣa ā vahā duhitar divaḥ / (8.1) Par.?
sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte // (8.2) Par.?
vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ / (9.1) Par.?
vi
indecl.
vas
2. sg., Pre. imp.
root
duhitṛ
v.s.f.
div.
g.s.m.

indecl.
cira
ac.s.n.
tan
2. sg., Pre. inj.
root
→ tap (9.2) [conj]
→ sūnṛta (9.2) [vocative]
→ jan (9.2) [vocative]
apas,
ac.s.n.
net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte // (9.2) Par.?
na
indecl.
∞ id
indecl.
tvad
ac.s.a.
stena
ac.s.m.
yathā
indecl.
ripu
ac.s.m.
tap
3. sg., Pre. sub.
← tan (9.1) [conj]
sūra
n.s.m.
arcis
i.s.n.
su
indecl.
∞ jan
PPP, n.d.f.
← tan (9.1) [vocative]
aśva
comp.
∞ sūnṛta.
v.s.f.
← tan (9.1) [vocative]
etāvad ved uṣas tvam bhūyo vā dātum arhasi / (10.1) Par.?
yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte // (10.2) Par.?
Duration=0.05038595199585 secs.