Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svedādhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ / (3.1) Par.?
svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ // (3.2) Par.?
snehapūrvaṃ prayuktena svedenāvajite 'nile / (4.1) Par.?
purīṣamūtraretāṃsi na sajanti kathaṃcana // (4.2) Par.?
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ / (5.1) Par.?
namayanti yathānyāyaṃ kiṃ punarjīvato narān // (5.2) Par.?
rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca / (6.1) Par.?
dravyavān kalpito deśe svedaḥ kāryakaro mataḥ // (6.2) Par.?
vyādhau śīte śarīre ca mahān svedo mahābale / (7.1) Par.?
durbale durbalaḥ svedo madhyame madhyamo hitaḥ // (7.2) Par.?
vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate / (8.1) Par.?
snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ // (8.2) Par.?
āmāśayagate vāte kaphe pakvāśayāśrite / (9.1) Par.?
rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca // (9.2) Par.?
vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā / (10.1) Par.?
madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ // (10.2) Par.?
suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā / (11.1) Par.?
padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī // (11.2) Par.?
muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi / (12.1) Par.?
jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet // (12.2) Par.?
śītaśūlavyuparame stambhagauravanigrahe / (13.1) Par.?
saṃjāte mārdave svede svedanādviratirmatā // (13.2) Par.?
pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā / (14.1) Par.?
dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam // (14.2) Par.?
uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ / (15.1) Par.?
so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ // (15.2) Par.?
kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām / (16.1) Par.?
pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām // (16.2) Par.?
vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām / (17.1) Par.?
śrāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām // (17.2) Par.?
tṛṣyatāṃ kṣudhitānāṃ ca kruddhānāṃ śocatāmapi / (18.1) Par.?
kāmalyudariṇāṃ caiva kṣatānām āḍhyarogiṇām // (18.2) Par.?
durbalātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā / (19.1) Par.?
bhiṣak taimirikāṇāṃ ca na svedamavatārayet // (19.2) Par.?
pratiśyāye ca kāse ca hikkāśvāseṣvalāghave / (20.1) Par.?
karṇamanyāśiraḥśūle svarabhede galagrahe // (20.2) Par.?
arditaikāṅgasarvāṅgapakṣāghāte vināmake / (21.1) Par.?
koṣṭhānāhavibandheṣu mūtrāghāte vijṛmbhake // (21.2) Par.?
pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca / (22.1) Par.?
mūtrakṛcchre mahattve ca muṣkayoraṅgamardake // (22.2) Par.?
pādajānūrujaṅghārtisaṃgrahe śvayathāvapi / (23.1) Par.?
khallīṣvāmeṣu śīte ca vepathau vātakaṇṭake // (23.2) Par.?
saṃkocāyāmaśūleṣu stambhagauravasuptiṣu / (24.1) Par.?
sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate // (24.2) Par.?
tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ / (25.1) Par.?
pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet // (25.2) Par.?
gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ / (26.1) Par.?
sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ // (26.2) Par.?
ślaiṣmikān svedayet pūrvairvātikān samupācaret / (27.1) Par.?
dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi // (27.2) Par.?
bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca / (28.1) Par.?
vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham // (28.2) Par.?
grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā / (29.1) Par.?
varāhamadhyapittāsṛk snehavattilataṇḍulāḥ // (29.2) Par.?
ityetāni samutkvāthya nāḍīsvedaṃ prayojayet / (30.1) Par.?
deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ // (30.2) Par.?
vāruṇāmṛtakairaṇḍaśigrumūlakasarṣapaiḥ / (31.1) Par.?
vāsāvaṃśakarañjārkapatrairaśmantakasya ca // (31.2) Par.?
śobhāñjanakasaireyamālatīsurasārjakaiḥ / (32.1) Par.?
patrairutkvāthya salilaṃ nāḍīsvedaṃ prayojayet // (32.2) Par.?
bhūtīkapañcamūlābhyāṃ surayā dadhimastunā / (33.1) Par.?
mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet // (33.2) Par.?
eta eva ca niryūhāḥ prayojyā jalakoṣṭhake / (34.1) Par.?
svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet // (34.2) Par.?
godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ / (35.1) Par.?
sasnehakiṇvalavaṇairupanāhaḥ praśasyate // (35.2) Par.?
gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā / (36.1) Par.?
umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet // (36.2) Par.?
carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ / (37.1) Par.?
uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ // (37.2) Par.?
rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam / (38.1) Par.?
vidāhaparihārārthaṃ syāt prakarṣastu śītale // (38.2) Par.?
saṅkaraḥ prastaro nāḍī pariṣeko 'vagāhanam / (39.1) Par.?
jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca // (39.2) Par.?
kūpo holāka ityete svedayanti trayodaśa / (40.1) Par.?
tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ // (40.2) Par.?
tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt // (41.1) Par.?
śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt // (42.1) Par.?
svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ // (43.1) Par.?
vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ // (44.1) Par.?
vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ // (45.1) Par.?
atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ // (46.1) Par.?
śayānasya pramāṇena ghanāmaśmamayīṃ śilām / (47.1) Par.?
tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ // (47.2) Par.?
vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā / (48.1) Par.?
tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām // (48.2) Par.?
tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham / (49.1) Par.?
kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ // (49.2) Par.?
ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate / (50.1) Par.?
khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit // (50.2) Par.?
dīptairadhūmairaṅgāraistāṃ karṣūṃ pūrayettataḥ / (51.1) Par.?
tasyāmupari śayyāyāṃ svapan svidyati nā sukham // (51.2) Par.?
anatyutsedhavistārāṃ vṛttākārāmalocanām / (52.1) Par.?
ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet // (52.2) Par.?
kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet / (53.1) Par.?
prāvārājinakauśeyakuthakambalagolakaiḥ // (53.2) Par.?
hasantikābhiraṅgārapūrṇābhistāṃ ca sarvaśaḥ / (54.1) Par.?
parivāryāntarārohedabhyaktaḥ svidyate sukham // (54.2) Par.?
ya evāśmaghanasvedavidhirbhūmau sa eva tu / (55.1) Par.?
praśastāyāṃ nivātāyāṃ samāyāmupadiśyate // (55.2) Par.?
kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhānayet / (56.1) Par.?
ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari // (56.2) Par.?
sthāpayedāsanaṃ vāpi nātisāndraparicchadam / (57.1) Par.?
atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān // (57.2) Par.?
pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham / (58.1) Par.?
susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ // (58.2) Par.?
kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ / (59.1) Par.?
deśe nivāte śaste ca kuryādantaḥsumārjitam // (59.2) Par.?
hastyaśvagokharoṣṭrāṇāṃ karīṣairdagdhapūrite / (60.1) Par.?
svavacchannaḥ susaṃstīrṇe 'bhyaktaḥ svidyati nā sukham // (60.2) Par.?
dhītīkāṃ tu karīṣāṇāṃ yathoktānāṃ pradīpayet / (61.1) Par.?
śayanāntaḥpramāṇena śayyāmupari tatra ca // (61.2) Par.?
sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet / (62.1) Par.?
svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham // (62.2) Par.?
holākasveda ityeṣa sukhaḥ prokto maharṣiṇā / (63.1) Par.?
iti trayodaśavidhaḥ svedo 'gniguṇasaṃśrayaḥ // (63.2) Par.?
vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā / (64.1) Par.?
bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ // (64.2) Par.?
svedayanti daśaitāni naramagniguṇādṛte / (65.1) Par.?
ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca // (65.2) Par.?
ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca / (66.1) Par.?
ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam // (66.2) Par.?
snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet / (67.1) Par.?
tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ // (67.2) Par.?
tatra ślokāḥ / (68.1) Par.?
svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ / (68.2) Par.?
yatra deśe yathā yogyo deśo rakṣyaśca yo yathā // (68.3) Par.?
svinnātisvinnarūpāṇi tathātisvinnabheṣajam / (69.1) Par.?
asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā // (69.2) Par.?
trayodaśavidhaḥ svedo vinā daśavidho 'gninā / (70.1) Par.?
saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ / (70.2) Par.?
svedādhikāre yadvācyamuktametanmaharṣiṇā / (70.3) Par.?
śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ // (70.4) Par.?
Duration=0.29308700561523 secs.