Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (1.1) Par.?
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ // (1.2) Par.?
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade / (2.1) Par.?
vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati // (2.2) Par.?
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā / (3.1) Par.?
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā // (3.2) Par.?
uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi / (4.1) Par.?
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ // (4.2) Par.?
uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ / (5.1) Par.?
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe // (5.2) Par.?
Duration=0.031362056732178 secs.