Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat savitur vṛṇīmahe vayaṃ devasya bhojanam / (1.1) Par.?
śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi // (1.2) Par.?
asya hi svayaśastaraṃ savituḥ kaccana priyam / (2.1) Par.?
na minanti svarājyam // (2.2) Par.?
sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ / (3.1) Par.?
tam bhāgaṃ citram īmahe // (3.2) Par.?
adyā no deva savitaḥ prajāvat sāvīḥ saubhagam / (4.1) Par.?
parā duṣṣvapnyaṃ suva // (4.2) Par.?
viśvāni deva savitar duritāni parā suva / (5.1) Par.?
yad bhadraṃ tan na ā suva // (5.2) Par.?
anāgaso aditaye devasya savituḥ save / (6.1) Par.?
viśvā vāmāni dhīmahi // (6.2) Par.?
ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe / (7.1) Par.?
satyasavaṃ savitāram // (7.2) Par.?
ya ime ubhe ahanī pura ety aprayucchan / (8.1) Par.?
svādhīr devaḥ savitā // (8.2) Par.?
ya imā viśvā jātāny āśrāvayati ślokena / (9.1) Par.?
pra ca suvāti savitā // (9.2) Par.?
Duration=0.10859417915344 secs.