Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase / (1.1) Par.?
tvad
n.s.a.
hi
indecl.
yaśas
ac.s.n.
agni
v.s.m.
mitra
n.s.m.
na
indecl.
paty.
2. sg., Pre. ind.
root
tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi // (1.2) Par.?
tvad
n.s.a.
śravas
ac.s.n.
vasu
v.s.m.
puṣṭi
ac.s.f.
na
indecl.
puṣ.
2. sg., Pre. ind.
root
tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate / (2.1) Par.?
tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ // (2.2) Par.?
sajoṣas tvā divo naro yajñasya ketum indhate / (3.1) Par.?
yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare // (3.2) Par.?
ṛdhad yas te sudānave dhiyā martaḥ śaśamate / (4.1) Par.?
ūtī ṣa bṛhato divo dviṣo aṃho na tarati // (4.2) Par.?
samidhā yas ta āhutiṃ niśitim martyo naśat / (5.1) Par.?
vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam // (5.2) Par.?
tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ / (6.1) Par.?
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase // (6.2) Par.?
adhā hi vikṣv īḍyo 'si priyo no atithiḥ / (7.1) Par.?
adha
indecl.
hi
indecl.
viś
l.p.f.
īḍ
Ger., n.s.m.
root
→ jṛ (7.2) [conj]
as
2. sg., Pre. ind.
priya
n.s.m.
mad
g.p.a.
atithi
n.s.m.
raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ // (7.2) Par.?
raṇva
n.s.m.
pur
l.s.f.
∞ iva
indecl.
jṛ,
Pre. ind., v.s.m.
← īḍ (7.1) [conj]
sūnu
n.s.m.
na
indecl.
trayayāyya.
n.s.m.
kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ / (8.1) Par.?
kratu
i.s.m.
hi
indecl.
droṇa
l.s.m.
añj
2. sg., Ind. pass.
root
agni
v.s.m.
vājin
n.s.m.
na
indecl.
kṛtvya.
n.s.m.
parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ // (8.2) Par.?
parijman
n.s.m.
root
∞ iva
indecl.
svadhā
i.s.f.
gaya.
n.s.m.
atya
n.s.m.
na
indecl.
hvārya
n.s.m.
root
śiśu.
n.s.m.
tvaṃ tyā cid acyutāgne paśur na yavase / (9.1) Par.?
dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ // (9.2) Par.?
veṣi hy adhvarīyatām agne hotā dame viśām / (10.1) Par.?
samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ // (10.2) Par.?
acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ / (11.1) Par.?
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema // (11.2) Par.?
Duration=0.045878887176514 secs.