Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11037
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā / (1.1) Par.?
sakhā sakhibhya īḍyaḥ // (1.2) Par.?
tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī / (2.1) Par.?
pratīcī soma tasthatuḥ // (2.2) Par.?
pari dhāmāni yāni te tvaṃ somāsi viśvataḥ / (3.1) Par.?
pavamāna ṛtubhiḥ kave // (3.2) Par.?
pavasva janayann iṣo 'bhi viśvāni vāryā / (4.1) Par.?
sakhā sakhibhya ūtaye // (4.2) Par.?
tava śukrāso arcayo divas pṛṣṭhe vi tanvate / (5.1) Par.?
pavitraṃ soma dhāmabhiḥ // (5.2) Par.?
taveme sapta sindhavaḥ praśiṣaṃ soma sisrate / (6.1) Par.?
tubhyaṃ dhāvanti dhenavaḥ // (6.2) Par.?
pra soma yāhi dhārayā suta indrāya matsaraḥ / (7.1) Par.?
dadhāno akṣiti śravaḥ // (7.2) Par.?
sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ / (8.1) Par.?
vipram ājā vivasvataḥ // (8.2) Par.?
mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi / (9.1) Par.?
rebho yad ajyase vane // (9.2) Par.?
pavamānasya te kave vājin sargā asṛkṣata / (10.1) Par.?
arvanto na śravasyavaḥ // (10.2) Par.?
acchā kośam madhuścutam asṛgraṃ vāre avyaye / (11.1) Par.?
avāvaśanta dhītayaḥ // (11.2) Par.?
acchā samudram indavo 'staṃ gāvo na dhenavaḥ / (12.1) Par.?
agmann ṛtasya yonim ā // (12.2) Par.?
pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ / (13.1) Par.?
yad gobhir vāsayiṣyase // (13.2) Par.?
asya te sakhye vayam iyakṣantas tvotayaḥ / (14.1) Par.?
indo sakhitvam uśmasi // (14.2) Par.?
ā pavasva gaviṣṭaye mahe soma nṛcakṣase / (15.1) Par.?
endrasya jaṭhare viśa // (15.2) Par.?
mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ / (16.1) Par.?
yudhvā sañchaśvaj jigetha // (16.2) Par.?
ya ugrebhyaś cid ojīyāñchūrebhyaś cicchūrataraḥ / (17.1) Par.?
bhūridābhyaś cin maṃhīyān // (17.2) Par.?
tvaṃ soma sūra eṣas tokasya sātā tanūnām / (18.1) Par.?
vṛṇīmahe sakhyāya vṛṇīmahe yujyāya // (18.2) Par.?
agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ / (19.1) Par.?
āre bādhasva ducchunām // (19.2) Par.?
agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ / (20.1) Par.?
tam īmahe mahāgayam // (20.2) Par.?
agne pavasva svapā asme varcaḥ suvīryam / (21.1) Par.?
dadhad rayim mayi poṣam // (21.2) Par.?
pavamāno ati sridho 'bhy arṣati suṣṭutim / (22.1) Par.?
sūro na viśvadarśataḥ // (22.2) Par.?
sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ / (23.1) Par.?
indur atyo vicakṣaṇaḥ // (23.2) Par.?
pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat / (24.1) Par.?
kṛṣṇā tamāṃsi jaṅghanat // (24.2) Par.?
pavamānasya jaṅghnato hareś candrā asṛkṣata / (25.1) Par.?
jīrā ajiraśociṣaḥ // (25.2) Par.?
pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ / (26.1) Par.?
hariścandro marudgaṇaḥ // (26.2) Par.?
pavamāno vy aśnavad raśmibhir vājasātamaḥ / (27.1) Par.?
dadhat stotre suvīryam // (27.2) Par.?
pra suvāna indur akṣāḥ pavitram aty avyayam / (28.1) Par.?
punāna indur indram ā // (28.2) Par.?
eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ / (29.1) Par.?
indram madāya johuvat // (29.2) Par.?
yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ / (30.1) Par.?
tena no mṛᄆa jīvase // (30.2) Par.?
Duration=0.46260499954224 secs.