UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11328
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛdhag itthā sa martyaḥ śaśame devatātaye / (1.1)
Par.?
yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye // (1.2)
Par.?
varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā / (2.1)
Par.?
tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ // (2.2)
Par.?
pra yo vām mitrāvaruṇājiro dūto adravat / (3.1)
Par.?
ayaḥśīrṣā maderaghuḥ // (3.2)
Par.?
na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate / (4.1)
Par.?
tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam // (4.2)
Par.?
pra mitrāya prāryamṇe sacathyam ṛtāvaso / (5.1)
Par.?
varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata // (5.2)
Par.?
te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām / (6.1)
Par.?
te dhāmāny amṛtā martyānām adabdhā abhi cakṣate // (6.2)
Par.?
ā me vacāṃsy udyatā dyumattamāni kartvā / (7.1)
Par.?
ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye // (7.2)
Par.?
rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū / (8.1)
Par.?
prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā // (8.2)
Par.?
ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ / (9.1)
Par.?
antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te // (9.2)
Par.?
vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye / (10.1)
Par.?
adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram // (10.2)
Par.?
baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi / (11.1)
Par.?
mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi // (11.2)
Par.?
baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi / (12.1)
Par.?
mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam // (12.2)
Par.?
iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā / (13.1)
Par.?
citreva praty adarśy āyaty antar daśasu bāhuṣu // (13.2)
Par.?
prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre / (14.1)
Par.?
bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa // (14.2)
Par.?
mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (15.1)
Par.?
pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa // (15.2)
Par.?
vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām / (16.1) Par.?
devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ // (16.2)
Par.?
Duration=0.20509791374207 secs.