UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9847
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ / (1.1)
Par.?
avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā // (1.2)
Par.?
druho niṣattā pṛśanī cid evaiḥ
purū śaṃsena vāvṛdhuṣ ṭa indram / (2.1)
Par.?
abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ // (2.2)
Par.?
ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra / (3.1)
Par.?
tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ // (3.2)
Par.?
samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi / (4.1)
Par.?
vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni // (4.2)
Par.?
mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham / (5.1)
Par.?
ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi // (5.2)
Par.?
sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ / (6.1)
Par.?
ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha // (6.2)
Par.?
tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam / (7.1) Par.?
tvaṃ cakartha manave syonān patho devatrāñjaseva yānān // (7.2)
Par.?
tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau / (8.1)
Par.?
anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha // (8.2)
Par.?
cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt / (9.1)
Par.?
pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu // (9.2)
Par.?
aśvād iyāyeti yad vadanty ojaso jātam uta manya enam / (10.1)
Par.?
manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda // (10.2)
Par.?
vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ / (11.1)
Par.?
apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān // (11.2)
Par.?
Duration=0.090946912765503 secs.