Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam / (1.1) Par.?
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ // (1.2) Par.?
tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ / (2.1) Par.?
stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante // (2.2) Par.?
pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ / (3.1) Par.?
citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti // (3.2) Par.?
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā / (4.1) Par.?
adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ // (4.2) Par.?
nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi / (5.1) Par.?
ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān // (5.2) Par.?
imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān / (6.1) Par.?
bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau // (6.2) Par.?
vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ // (7.1) Par.?
Duration=0.048151969909668 secs.