UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11040
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ / (1.1)
Par.?
barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ
dhire // (1.2)
Par.?
sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ / (2.1)
Par.?
tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam // (2.2)
Par.?
vi yo mame
yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā / (3.1)
Par.?
mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade // (3.2)
Par.?
sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam / (4.1)
Par.?
aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ // (4.2)
Par.?
saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ / (5.1) Par.?
yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam // (5.2)
Par.?
mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ / (6.1)
Par.?
tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam // (6.2)
Par.?
tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam / (7.1)
Par.?
avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye // (7.2)
Par.?
pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ / (8.1)
Par.?
yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ // (8.2)
Par.?
ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati / (9.1)
Par.?
adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam // (9.2)
Par.?
evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva / (10.1)
Par.?
adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram // (10.2)
Par.?
Duration=0.1466588973999 secs.