Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā / (1.1) Par.?
vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam // (1.2) Par.?
mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam / (2.1) Par.?
sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive // (2.2) Par.?
tad
n.s.m.
tvad
n.s.a.
su
indecl.
∞ prī
PPP, n.s.m.
adbhuta,
v.s.m.
praśasti
i.p.f.
mahay
2. sg., Pre. ind.
root
diva
l.s.n.
diva.
l.s.n.
sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ / (3.1) Par.?
rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ // (3.2) Par.?
dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram / (4.1) Par.?
vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase // (4.2) Par.?
pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā / (5.1) Par.?
tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ // (5.2) Par.?
agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi / (6.1) Par.?
upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ // (6.2) Par.?
samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam / (7.1) Par.?
vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam // (7.2) Par.?
tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam / (8.1) Par.?
devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire // (8.2) Par.?
vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase / (9.1) Par.?
yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava // (9.2) Par.?
taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema / (10.1) Par.?
sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat // (10.2) Par.?
tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim / (11.1) Par.?
yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā // (11.2) Par.?
tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt / (12.1) Par.?
saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī // (12.2) Par.?
agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ / (13.1) Par.?
devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā // (13.2) Par.?
agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā / (14.1) Par.?
ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya // (14.2) Par.?
abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai / (15.1) Par.?
avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema // (15.2) Par.?
agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim / (16.1) Par.?
kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu // (16.2) Par.?
imam u tyam atharvavad agnim manthanti vedhasaḥ / (17.1) Par.?
yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ // (17.2) Par.?
janiṣvā devavītaye sarvatātā svastaye / (18.1) Par.?
ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ // (18.2) Par.?
vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam / (19.1) Par.?
asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi // (19.2) Par.?
Duration=0.10647511482239 secs.