UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10693
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho viśvatas patiḥ pavamāno vi rājati / (1.1)
Par.?
prīṇan vṛṣā kanikradat // (1.2)
Par.?
tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati / (2.1)
Par.?
antarikṣeṇa rārajat // (2.2)
Par.?
īᄆenyaḥ pavamāno rayir vi rājati dyumān / (3.1)
Par.?
madhor dhārābhir ojasā // (3.2)
Par.?
barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ / (4.1)
Par.?
deveṣu deva īyate // (4.2)
Par.?
ud
ātair jihate bṛhad dvāro devīr hiraṇyayīḥ / (5.1)
Par.?
pavamānena suṣṭutāḥ // (5.2)
Par.?
suśilpe bṛhatī mahī pavamāno vṛṣaṇyati / (6.1)
Par.?
naktoṣāsā na darśate // (6.2)
Par.?
ubhā devā nṛcakṣasā hotārā daivyā huve / (7.1) Par.?
pavamāna indro vṛṣā // (7.2)
Par.?
bhāratī pavamānasya sarasvatīᄆā mahī / (8.1)
Par.?
imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ // (8.2)
Par.?
tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve / (9.1)
Par.?
indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ // (9.2)
Par.?
vanaspatim pavamāna madhvā sam aṅgdhi dhārayā / (10.1)
Par.?
sahasravalśaṃ haritam bhrājamānaṃ hiraṇyayam // (10.2)
Par.?
viśve devāḥ svāhākṛtim pavamānasyā gata / (11.1)
Par.?
vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ // (11.2)
Par.?
Duration=0.19353914260864 secs.