UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10694
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mandrayā soma dhārayā vṛṣā pavasva devayuḥ / (1.1)
Par.?
avyo vāreṣv asmayuḥ // (1.2)
Par.?
abhi tyam madyam madam indav indra iti kṣara / (2.1)
Par.?
abhi vājino arvataḥ // (2.2)
Par.?
abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā / (3.1)
Par.?
abhi vājam uta śravaḥ // (3.2)
Par.?
anu drapsāsa indava āpo na pravatāsaran / (4.1)
Par.?
punānā indram āśata // (4.2)
Par.?
yam atyam iva vājinam mṛjanti yoṣaṇo daśa / (5.1)
Par.?
vane krīᄆantam atyavim // (5.2)
Par.?
taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye / (6.1)
Par.?
sutam bharāya saṃ sṛja // (6.2) Par.?
devo devāya dhārayendrāya pavate sutaḥ / (7.1)
Par.?
payo yad asya pīpayat // (7.2)
Par.?
ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ / (8.1)
Par.?
pratnaṃ ni pāti kāvyam // (8.2)
Par.?
evā punāna indrayur madam madiṣṭha vītaye / (9.1)
Par.?
guhā cid dadhiṣe giraḥ // (9.2)
Par.?
Duration=0.29470801353455 secs.