Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra / (1.1) Par.?
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ // (1.2) Par.?
sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām / (2.1) Par.?
yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān // (2.2) Par.?
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ / (3.1) Par.?
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi // (3.2) Par.?
te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam / (4.1) Par.?
mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham // (4.2) Par.?
yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛᄆhāni dardrat / (5.1) Par.?
mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt // (5.2) Par.?
tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ / (6.1) Par.?
aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān // (6.2) Par.?
paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ / (7.1) Par.?
adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya // (7.2) Par.?
adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya / (8.1) Par.?
adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra // (8.2) Par.?
adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ / (9.1) Par.?
ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna // (9.2) Par.?
adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim / (10.1) Par.?
nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin // (10.2) Par.?
vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam / (11.1) Par.?
pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai // (11.2) Par.?
ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām / (12.1) Par.?
tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram // (12.2) Par.?
evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām / (13.1) Par.?
suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt // (13.2) Par.?
sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān / (14.1) Par.?
bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra // (14.2) Par.?
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ // (15.1) Par.?
Duration=0.040047883987427 secs.