Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ / (1.1) Par.?
aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām // (1.2) Par.?
sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṁ ṛjīṣī / (2.1) Par.?
bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā // (2.2) Par.?
tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya / (3.1) Par.?
asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ // (3.2) Par.?
sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya / (4.1) Par.?
ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva // (4.2) Par.?
tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ / (5.1) Par.?
hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ // (5.2) Par.?
sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye / (6.1) Par.?
sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu // (6.2) Par.?
sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre / (7.1) Par.?
sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ // (7.2) Par.?
sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca / (8.1) Par.?
vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit // (8.2) Par.?
udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha / (9.1) Par.?
dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ // (9.2) Par.?
agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā / (10.1) Par.?
gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca // (10.2) Par.?
ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk / (11.1) Par.?
yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ // (11.2) Par.?
pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ / (12.1) Par.?
nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ // (12.2) Par.?
pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai / (13.1) Par.?
purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha // (13.2) Par.?
anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām / (14.1) Par.?
karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ // (14.2) Par.?
anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ / (15.1) Par.?
kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ // (15.2) Par.?
Duration=0.055927038192749 secs.