UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11060
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari / (1.1)
Par.?
bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ // (1.2)
Par.?
yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān / (2.1)
Par.?
maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ // (2.2)
Par.?
endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ / (3.1)
Par.?
pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā // (3.2)
Par.?
taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ / (4.1)
Par.?
nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit // (4.2)
Par.?
taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ / (5.1)
Par.?
indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi // (5.2) Par.?
Duration=0.11920380592346 secs.