Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari / (1.1) Par.?
soma
g.s.m.
dhārā
n.s.f.

3. sg., Pre. ind.
root
nṛ
comp.
∞ cakṣas.
g.s.m.
ṛta
i.s.n.
deva
ac.p.m.
hvā
3. sg., Pre. ind.
root
div
ab.s.m.
pari.
indecl.
bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ // (1.2) Par.?
ravatha
i.s.m.
vi
indecl.
dyut.
3. sg., Perf.
root
samudra
n.p.m.
na
indecl.
savana
ac.p.n.
vyac.
3. pl., Pre. inj.
root
yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān / (2.1) Par.?
maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ // (2.2) Par.?
endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ / (3.1) Par.?
pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā // (3.2) Par.?
taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ / (4.1) Par.?
nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit // (4.2) Par.?
taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ / (5.1) Par.?
tad
ac.s.m.
tvad
ac.s.a.
hastin
n.p.m.
madhumat
ac.s.m.
adri
i.p.m.
duh
3. pl., Pre. ind.
root
ap
l.p.f.
daśan
n.p.f.
kṣip.
n.p.f.
indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi // (5.2) Par.?
indra
ac.s.m.
soma
v.s.m.
māday
Pre. ind., n.s.m.
daivya
ac.s.m.
jana
ac.s.m.
sindhu
g.s.m.
iva
indecl.
∞ ūrmi
n.s.m.

Pre. ind., n.s.m.
ṛṣ.
2. sg., Pre. ind.
root
Duration=0.11920380592346 secs.