Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān / (1.1) Par.?
taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam // (1.2) Par.?
divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam / (2.1) Par.?
ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ // (2.2) Par.?
tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ / (3.1) Par.?
rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat // (3.2) Par.?
śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau / (4.1) Par.?
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra // (4.2) Par.?
maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ / (5.1) Par.?
uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau // (5.2) Par.?
pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan / (6.1) Par.?
prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti // (6.2) Par.?
vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ / (7.1) Par.?
sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ // (7.2) Par.?
sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ / (8.1) Par.?
ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai // (8.2) Par.?
sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau / (9.1) Par.?
tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam // (9.2) Par.?
sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ / (10.1) Par.?
sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan // (10.2) Par.?
tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya / (11.1) Par.?
parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam // (11.2) Par.?
tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ / (12.1) Par.?
pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti // (12.2) Par.?
tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap / (13.1) Par.?
dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ // (13.2) Par.?
Duration=0.067090034484863 secs.