Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ / (1.1) Par.?
gacchann indrasya niṣkṛtam // (1.2) Par.?
eṣa purū dhiyāyate bṛhate devatātaye / (2.1) Par.?
yatrāmṛtāsa āsate // (2.2) Par.?
eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā / (3.1) Par.?
yadī tuñjanti bhūrṇayaḥ // (3.2) Par.?
eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā / (4.1) Par.?
nṛmṇā dadhāna ojasā // (4.2) Par.?
eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ / (5.1) Par.?
patiḥ sindhūnām bhavan // (5.2) Par.?
eṣa vasūni pibdanā paruṣā yayivāṁ ati / (6.1) Par.?
ava śādeṣu gacchati // (6.2) Par.?
etam mṛjanti marjyam upa droṇeṣv āyavaḥ / (7.1) Par.?
pracakrāṇam mahīr iṣaḥ // (7.2) Par.?
etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ / (8.1) Par.?
svāyudham madintamam // (8.2) Par.?
Duration=0.15343523025513 secs.